MAHA SHODASHI MANTRA JAPA

MAHA SHODASHI MANTRA JAPA महाषोडशी मन्त्र जप

Śrī Mahāṣoḍaśī Mahāmantra Japaḥ श्रीमहाषोडशीमहामन्त्रजपः

1. Ṛṣyādi nyāsaऋष्यादिन्यासः

Asyaśrī Mahāṣodaśī Mahāmantrasya –  Śrī Dakṣiṇāmūrti ṛṣiḥ – Gāyatrī chandaḥ – Śrī Lalitā mahātripurasundari Parābhaṭṭārikā Devatā |

अस्यश्रीमहाषोदशीमहामन्त्रस्य – श्रीदक्षिणामूर्तिऋषिः – गायत्रीछन्दः – श्रीललितामहात्रिपुरसुन्दरिपराभट्टारिकादेवता।

aiṁ bījaṁ | sauḥ śaktiḥ | klīṁ kīlakam || ऐंबीजं।सौःशक्तिः।क्लींकीलकम्॥

Śrī Lalitāmahātripurasundari Parābhaṭṭārikā darśana bhāṣaṇa siddhyarthe Śrī Mahāṣoḍaśī Mahāmantra jape viniyogaḥ  ||

श्रीललितामहात्रिपुरसुन्दरिपराभट्टारिकादर्शनभाषणसिद्ध्यर्थेश्रीमहाषोडशीमहामन्त्रजपेविनियोगः॥

2. Karanyāsaकरन्यासः

  • Om – śrīṁ – hrīṁ – klīṁ – aiṁ – sauḥ: aṅguṣṭhābhyām namaḥ ॐ श्रीं ह्रीं क्लीं ऐं सौः अङ्गुष्ठाभ्याम् नमः (use both the index fingers and run them on both the thumbs)
  • om – hrīṁ – śrīṁ tarjanībhyāṁ namaḥ ॐ ह्रीं श्रीं तर्जनीभ्यां नमः (use both the thumbs and run them on both the index fingers)
  • ka – e – ī – la- hrīṁ madhyamābhyāṁ namaḥ क ए ई ल ह्रीं मध्यमाभ्यां नमः (both the thumbs on the middle fingers)
  • ha – sa – ka – ha – la – hrīṁ anāmikābhyāṁ namaḥ ह स क ह ल ह्रीं अनामिकाभ्यां नमः (both the thumbs on the ring fingers)
  • sa – ka – la – hrīṁ kaniṣṭhīkābhyāṁ namaḥ स क ल ह्रीं कनिष्ठीकाभ्यां नमः (both the thumbs on the little fingers)
  • sauḥ – aiṁ – klīṁ –  hrīṁ – śrīṁ karatalakarapṛṣṭhābhyāṁ namaḥ सौः ऐं क्लीं ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः  (open both the palms; run the opened palms of the right hand on the front and back sides of the left palm and repeat the same for the other palm)

3. Hrdayādi nyāsaह्र्दयादिन्यासः

  • Om – śrīṁ – hrīṁ – klīṁ – aiṁ – sauḥ: hrdayāya namaḥ| ॐ श्रीं ह्रीं क्लीं ऐं सौः ह्र्दयाय नमः (open index, middle and ring fingers of the right hand and place them on the heart chakra)
  • om – hrīṁ – śrīṁ śirase svāhā ॐ ह्रीं श्रीं शिरसे स्वाहा (open middle and ring fingers of the right hand and touch the top of the forehead)
  • ka – e – ī – la- hrīṁ śikhāyai vaṣaṭ स क ल ह्रीं शिखायै वषट्  (open the right thumb and touch the back of the head. This is the point where tuft is kept)
  • ha – sa – ka – ha – la – hrīṁ kavacāya huṁ ह स क ह ल ह्रीं कवचाय हुं  (cross both the hands and run the fully opened palms from shoulders to finger tips)
  • sa – ka – la – hrīṁ netratrayāya vauṣaṭ स क ल ह्रीं नेत्रत्रयाय वौषट् (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā cakra) with the middle finger.)
  • sauḥ – aiṁ – klīṁ –  hrīṁ – śrīṁ  astrāya phaṭ सौः ऐं क्लीं ह्रीं श्रीं  अस्त्राय फट् (open up the left palm and strike it three times with index and middle fingers of the right hand)
  • भूर्भुवस्सुवरोमिति दिग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ||  (by using right hand thumb and middle fingers make rattle clockwise around the head)

4. Dhyānam ध्यानम्

  • cāpaṁ cekṣumayaṁ prasūnaviśikhān pāśāṅkuśaṁ pustakaṁ
  • māṇikyāṣasṛjavaraṁ maṇīmayīṁ vīṇāṁ sarojadvayaṁ |
  • pāṇibhyāṁ varadā abhayaṁ ca dadhatīṁ brahmādisevyāṁ parāṁ
  • sindūrāruṇa vigrahāṁ bhagavatīṁ tāṁ ṣoḍaśīmāśraye ||
  • चापंचेक्षुमयंप्रसूनविशिखान्पाशाङ्कुशंपुस्तकं
  • माणिक्याषसृजवरंमणीमयींवीणांसरोजद्वयं।
  • पाणिभ्यांवरदाअभयंचदधतींब्रह्मादिसेव्यांपरां
  • सिन्दूरारुणविग्रहांभगवतींतांषोडशीमाश्रये॥

Meaning: She has twelve hands, holds (1) a bow made of sugarcane, (2) arrows made of kadamba flowers, (3) a noose, (4) a hook, (5) a book, (6) a rosary made of rubies, displays (7) abhaya (removal of fear) and (8) varadha (giving boons) mudras. She closely holds a veena (a musical instrument) with two hands (9 and 10)  and lotus flowers in two hands (11 and 12) one on each side. She is worshipped by Brahmā and other gods and goddesses. She is red in complexion. I surrender unto this Supreme Goddess.

5. Pañcapūjā पञ्चपूजा (follow as per Karanyāsa)

  • laṁ – pṛthivyātmikāyai gandhaṁ samarpayāmi|
  • haṁ – ākāśātmikāyai puṣpaiḥ pūjayāmi|
  • yaṁ – vāyvātmikāyai dhūpamāghrāpayāmi|
  • raṁ – agnyātmikāyai dhīpaṁ darśayāmi |
  • vaṁ amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
  • saṁ – sarvātmikāyai sarvopacāra pūjām samarpayāmi||
  • लं – पृथिव्यात्मिकायैगन्धंसमर्पयामि।
  • हं – आकाशात्मिकायैपुष्पैःपूजयामि।
  • यं – वाय्वात्मिकायैधूपमाघ्रापयामि।
  • रं – अग्न्यात्मिकायैधीपंदर्शयामि।
  • वंअमृतात्मिकायैअमृतंमहानैवेद्यंनिवेदयामि।
  • सं – सर्वात्मिकायैसर्वोपचारपूजाम्समर्पयामि॥

6. Śrī Mahāṣoḍaśī Mahā Mantraश्रीमहाषोडशीमहामन्त्रः

  • om śrīṁ hrīṁ klīṁ aiṁ sauḥ — ॐ श्रीं ह्रीं क्लीं ऐं सौः
  • om hrīṁ śrīṁ — ॐह्रींश्रीं
  • ka e ī la hrīṁ — कएईलह्रीं
  • ha sa ka ha la hrīṁ — हसकहलह्रीं
  • sa ka la hrīṁ — सकलह्रीं
  • sauḥ aiṁ klīṁ hrīṁ śrīṁ — सौःऐंक्लींह्रींश्रीं
  • Namah नमः

Ideally recite the Maha Shodasi Mantra 108 times.

Also note that the arrangement of bījā-s in the first line (om śrīṁ hrīṁ klīṁ aiṁ sauḥ ) are reversed in the last line (sauḥ aiṁ klīṁ hrīṁ śrīṁ). This is known as sampuṭīkaraṇa or the sealing of the mantra.

7. Samarpaṇam समर्पनम्

  • guhyāti guhya goptrī tvaṁ gṛhāṇāsmat-kṛtaṁ japam|
  • siddhirbhavatu me devi tvatprasādānmayi stirā||
  • गुह्यातिगुह्यगोप्त्रीत्वंगृहाणास्मत्–कृतंजपम्।
  • सिद्धिर्भवतुमेदेवित्वत्प्रसादान्मयिस्तिरा॥

Meaning: You sustain the secret of all secrets. Please accept this japa performed by me and bestow Your perpetual Grace on me.

8. Ideally after worshipping Devi you should also offer a prayer to Lord Shiva. The following is a brief simple verse.

  • Om Satchitananda Parabrahma Paramatma Parameswara
  • Sri Bhagavati sameta Om Bhagavate Namaha
  • सच्चिदानन्दपर–ब्रह्मपरमात्मपरमेश्वर

श्रीभगवतीसमेताभगवतेनमः